Declension table of ?upanāditā

Deva

FeminineSingularDualPlural
Nominativeupanāditā upanādite upanāditāḥ
Vocativeupanādite upanādite upanāditāḥ
Accusativeupanāditām upanādite upanāditāḥ
Instrumentalupanāditayā upanāditābhyām upanāditābhiḥ
Dativeupanāditāyai upanāditābhyām upanāditābhyaḥ
Ablativeupanāditāyāḥ upanāditābhyām upanāditābhyaḥ
Genitiveupanāditāyāḥ upanāditayoḥ upanāditānām
Locativeupanāditāyām upanāditayoḥ upanāditāsu

Adverb -upanāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria