Declension table of ?upanṛtta

Deva

NeuterSingularDualPlural
Nominativeupanṛttam upanṛtte upanṛttāni
Vocativeupanṛtta upanṛtte upanṛttāni
Accusativeupanṛttam upanṛtte upanṛttāni
Instrumentalupanṛttena upanṛttābhyām upanṛttaiḥ
Dativeupanṛttāya upanṛttābhyām upanṛttebhyaḥ
Ablativeupanṛttāt upanṛttābhyām upanṛttebhyaḥ
Genitiveupanṛttasya upanṛttayoḥ upanṛttānām
Locativeupanṛtte upanṛttayoḥ upanṛtteṣu

Compound upanṛtta -

Adverb -upanṛttam -upanṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria