Declension table of ?upamaśravastama

Deva

NeuterSingularDualPlural
Nominativeupamaśravastamam upamaśravastame upamaśravastamāni
Vocativeupamaśravastama upamaśravastame upamaśravastamāni
Accusativeupamaśravastamam upamaśravastame upamaśravastamāni
Instrumentalupamaśravastamena upamaśravastamābhyām upamaśravastamaiḥ
Dativeupamaśravastamāya upamaśravastamābhyām upamaśravastamebhyaḥ
Ablativeupamaśravastamāt upamaśravastamābhyām upamaśravastamebhyaḥ
Genitiveupamaśravastamasya upamaśravastamayoḥ upamaśravastamānām
Locativeupamaśravastame upamaśravastamayoḥ upamaśravastameṣu

Compound upamaśravastama -

Adverb -upamaśravastamam -upamaśravastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria