Declension table of ?upamaśravastama

Deva

MasculineSingularDualPlural
Nominativeupamaśravastamaḥ upamaśravastamau upamaśravastamāḥ
Vocativeupamaśravastama upamaśravastamau upamaśravastamāḥ
Accusativeupamaśravastamam upamaśravastamau upamaśravastamān
Instrumentalupamaśravastamena upamaśravastamābhyām upamaśravastamaiḥ upamaśravastamebhiḥ
Dativeupamaśravastamāya upamaśravastamābhyām upamaśravastamebhyaḥ
Ablativeupamaśravastamāt upamaśravastamābhyām upamaśravastamebhyaḥ
Genitiveupamaśravastamasya upamaśravastamayoḥ upamaśravastamānām
Locativeupamaśravastame upamaśravastamayoḥ upamaśravastameṣu

Compound upamaśravastama -

Adverb -upamaśravastamam -upamaśravastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria