Declension table of ?upamardana

Deva

NeuterSingularDualPlural
Nominativeupamardanam upamardane upamardanāni
Vocativeupamardana upamardane upamardanāni
Accusativeupamardanam upamardane upamardanāni
Instrumentalupamardanena upamardanābhyām upamardanaiḥ
Dativeupamardanāya upamardanābhyām upamardanebhyaḥ
Ablativeupamardanāt upamardanābhyām upamardanebhyaḥ
Genitiveupamardanasya upamardanayoḥ upamardanānām
Locativeupamardane upamardanayoḥ upamardaneṣu

Compound upamardana -

Adverb -upamardanam -upamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria