Declension table of ?upamantritā

Deva

FeminineSingularDualPlural
Nominativeupamantritā upamantrite upamantritāḥ
Vocativeupamantrite upamantrite upamantritāḥ
Accusativeupamantritām upamantrite upamantritāḥ
Instrumentalupamantritayā upamantritābhyām upamantritābhiḥ
Dativeupamantritāyai upamantritābhyām upamantritābhyaḥ
Ablativeupamantritāyāḥ upamantritābhyām upamantritābhyaḥ
Genitiveupamantritāyāḥ upamantritayoḥ upamantritānām
Locativeupamantritāyām upamantritayoḥ upamantritāsu

Adverb -upamantritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria