Declension table of ?upamantraṇa

Deva

NeuterSingularDualPlural
Nominativeupamantraṇam upamantraṇe upamantraṇāni
Vocativeupamantraṇa upamantraṇe upamantraṇāni
Accusativeupamantraṇam upamantraṇe upamantraṇāni
Instrumentalupamantraṇena upamantraṇābhyām upamantraṇaiḥ
Dativeupamantraṇāya upamantraṇābhyām upamantraṇebhyaḥ
Ablativeupamantraṇāt upamantraṇābhyām upamantraṇebhyaḥ
Genitiveupamantraṇasya upamantraṇayoḥ upamantraṇānām
Locativeupamantraṇe upamantraṇayoḥ upamantraṇeṣu

Compound upamantraṇa -

Adverb -upamantraṇam -upamantraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria