Declension table of ?upamanthitṛ

Deva

NeuterSingularDualPlural
Nominativeupamanthitṛ upamanthitṛṇī upamanthitṝṇi
Vocativeupamanthitṛ upamanthitṛṇī upamanthitṝṇi
Accusativeupamanthitṛ upamanthitṛṇī upamanthitṝṇi
Instrumentalupamanthitṛṇā upamanthitṛbhyām upamanthitṛbhiḥ
Dativeupamanthitṛṇe upamanthitṛbhyām upamanthitṛbhyaḥ
Ablativeupamanthitṛṇaḥ upamanthitṛbhyām upamanthitṛbhyaḥ
Genitiveupamanthitṛṇaḥ upamanthitṛṇoḥ upamanthitṝṇām
Locativeupamanthitṛṇi upamanthitṛṇoḥ upamanthitṛṣu

Compound upamanthitṛ -

Adverb -upamanthitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria