Declension table of ?upamāti

Deva

MasculineSingularDualPlural
Nominativeupamātiḥ upamātī upamātayaḥ
Vocativeupamāte upamātī upamātayaḥ
Accusativeupamātim upamātī upamātīn
Instrumentalupamātinā upamātibhyām upamātibhiḥ
Dativeupamātaye upamātibhyām upamātibhyaḥ
Ablativeupamāteḥ upamātibhyām upamātibhyaḥ
Genitiveupamāteḥ upamātyoḥ upamātīnām
Locativeupamātau upamātyoḥ upamātiṣu

Compound upamāti -

Adverb -upamāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria