Declension table of ?upamānavat

Deva

NeuterSingularDualPlural
Nominativeupamānavat upamānavantī upamānavatī upamānavanti
Vocativeupamānavat upamānavantī upamānavatī upamānavanti
Accusativeupamānavat upamānavantī upamānavatī upamānavanti
Instrumentalupamānavatā upamānavadbhyām upamānavadbhiḥ
Dativeupamānavate upamānavadbhyām upamānavadbhyaḥ
Ablativeupamānavataḥ upamānavadbhyām upamānavadbhyaḥ
Genitiveupamānavataḥ upamānavatoḥ upamānavatām
Locativeupamānavati upamānavatoḥ upamānavatsu

Adverb -upamānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria