Declension table of ?upamānavat

Deva

MasculineSingularDualPlural
Nominativeupamānavān upamānavantau upamānavantaḥ
Vocativeupamānavan upamānavantau upamānavantaḥ
Accusativeupamānavantam upamānavantau upamānavataḥ
Instrumentalupamānavatā upamānavadbhyām upamānavadbhiḥ
Dativeupamānavate upamānavadbhyām upamānavadbhyaḥ
Ablativeupamānavataḥ upamānavadbhyām upamānavadbhyaḥ
Genitiveupamānavataḥ upamānavatoḥ upamānavatām
Locativeupamānavati upamānavatoḥ upamānavatsu

Compound upamānavat -

Adverb -upamānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria