Declension table of ?upamānatva

Deva

NeuterSingularDualPlural
Nominativeupamānatvam upamānatve upamānatvāni
Vocativeupamānatva upamānatve upamānatvāni
Accusativeupamānatvam upamānatve upamānatvāni
Instrumentalupamānatvena upamānatvābhyām upamānatvaiḥ
Dativeupamānatvāya upamānatvābhyām upamānatvebhyaḥ
Ablativeupamānatvāt upamānatvābhyām upamānatvebhyaḥ
Genitiveupamānatvasya upamānatvayoḥ upamānatvānām
Locativeupamānatve upamānatvayoḥ upamānatveṣu

Compound upamānatva -

Adverb -upamānatvam -upamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria