Declension table of ?upamānacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeupamānacintāmaṇiḥ upamānacintāmaṇī upamānacintāmaṇayaḥ
Vocativeupamānacintāmaṇe upamānacintāmaṇī upamānacintāmaṇayaḥ
Accusativeupamānacintāmaṇim upamānacintāmaṇī upamānacintāmaṇīn
Instrumentalupamānacintāmaṇinā upamānacintāmaṇibhyām upamānacintāmaṇibhiḥ
Dativeupamānacintāmaṇaye upamānacintāmaṇibhyām upamānacintāmaṇibhyaḥ
Ablativeupamānacintāmaṇeḥ upamānacintāmaṇibhyām upamānacintāmaṇibhyaḥ
Genitiveupamānacintāmaṇeḥ upamānacintāmaṇyoḥ upamānacintāmaṇīnām
Locativeupamānacintāmaṇau upamānacintāmaṇyoḥ upamānacintāmaṇiṣu

Compound upamānacintāmaṇi -

Adverb -upamānacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria