Declension table of ?upamṛta

Deva

NeuterSingularDualPlural
Nominativeupamṛtam upamṛte upamṛtāni
Vocativeupamṛta upamṛte upamṛtāni
Accusativeupamṛtam upamṛte upamṛtāni
Instrumentalupamṛtena upamṛtābhyām upamṛtaiḥ
Dativeupamṛtāya upamṛtābhyām upamṛtebhyaḥ
Ablativeupamṛtāt upamṛtābhyām upamṛtebhyaḥ
Genitiveupamṛtasya upamṛtayoḥ upamṛtānām
Locativeupamṛte upamṛtayoḥ upamṛteṣu

Compound upamṛta -

Adverb -upamṛtam -upamṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria