Declension table of ?upamṛta

Deva

MasculineSingularDualPlural
Nominativeupamṛtaḥ upamṛtau upamṛtāḥ
Vocativeupamṛta upamṛtau upamṛtāḥ
Accusativeupamṛtam upamṛtau upamṛtān
Instrumentalupamṛtena upamṛtābhyām upamṛtaiḥ upamṛtebhiḥ
Dativeupamṛtāya upamṛtābhyām upamṛtebhyaḥ
Ablativeupamṛtāt upamṛtābhyām upamṛtebhyaḥ
Genitiveupamṛtasya upamṛtayoḥ upamṛtānām
Locativeupamṛte upamṛtayoḥ upamṛteṣu

Compound upamṛta -

Adverb -upamṛtam -upamṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria