Declension table of ?upalipta

Deva

NeuterSingularDualPlural
Nominativeupaliptam upalipte upaliptāni
Vocativeupalipta upalipte upaliptāni
Accusativeupaliptam upalipte upaliptāni
Instrumentalupaliptena upaliptābhyām upaliptaiḥ
Dativeupaliptāya upaliptābhyām upaliptebhyaḥ
Ablativeupaliptāt upaliptābhyām upaliptebhyaḥ
Genitiveupaliptasya upaliptayoḥ upaliptānām
Locativeupalipte upaliptayoḥ upalipteṣu

Compound upalipta -

Adverb -upaliptam -upaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria