Declension table of ?upaliṅga

Deva

NeuterSingularDualPlural
Nominativeupaliṅgam upaliṅge upaliṅgāni
Vocativeupaliṅga upaliṅge upaliṅgāni
Accusativeupaliṅgam upaliṅge upaliṅgāni
Instrumentalupaliṅgena upaliṅgābhyām upaliṅgaiḥ
Dativeupaliṅgāya upaliṅgābhyām upaliṅgebhyaḥ
Ablativeupaliṅgāt upaliṅgābhyām upaliṅgebhyaḥ
Genitiveupaliṅgasya upaliṅgayoḥ upaliṅgānām
Locativeupaliṅge upaliṅgayoḥ upaliṅgeṣu

Compound upaliṅga -

Adverb -upaliṅgam -upaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria