Declension table of ?upalekhabhāṣya

Deva

NeuterSingularDualPlural
Nominativeupalekhabhāṣyam upalekhabhāṣye upalekhabhāṣyāṇi
Vocativeupalekhabhāṣya upalekhabhāṣye upalekhabhāṣyāṇi
Accusativeupalekhabhāṣyam upalekhabhāṣye upalekhabhāṣyāṇi
Instrumentalupalekhabhāṣyeṇa upalekhabhāṣyābhyām upalekhabhāṣyaiḥ
Dativeupalekhabhāṣyāya upalekhabhāṣyābhyām upalekhabhāṣyebhyaḥ
Ablativeupalekhabhāṣyāt upalekhabhāṣyābhyām upalekhabhāṣyebhyaḥ
Genitiveupalekhabhāṣyasya upalekhabhāṣyayoḥ upalekhabhāṣyāṇām
Locativeupalekhabhāṣye upalekhabhāṣyayoḥ upalekhabhāṣyeṣu

Compound upalekhabhāṣya -

Adverb -upalekhabhāṣyam -upalekhabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria