Declension table of ?upalaprakṣin

Deva

NeuterSingularDualPlural
Nominativeupalaprakṣi upalaprakṣiṇī upalaprakṣīṇi
Vocativeupalaprakṣin upalaprakṣi upalaprakṣiṇī upalaprakṣīṇi
Accusativeupalaprakṣi upalaprakṣiṇī upalaprakṣīṇi
Instrumentalupalaprakṣiṇā upalaprakṣibhyām upalaprakṣibhiḥ
Dativeupalaprakṣiṇe upalaprakṣibhyām upalaprakṣibhyaḥ
Ablativeupalaprakṣiṇaḥ upalaprakṣibhyām upalaprakṣibhyaḥ
Genitiveupalaprakṣiṇaḥ upalaprakṣiṇoḥ upalaprakṣiṇām
Locativeupalaprakṣiṇi upalaprakṣiṇoḥ upalaprakṣiṣu

Compound upalaprakṣi -

Adverb -upalaprakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria