Declension table of upalaprakṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalaprakṣi | upalaprakṣiṇī | upalaprakṣīṇi |
Vocative | upalaprakṣin upalaprakṣi | upalaprakṣiṇī | upalaprakṣīṇi |
Accusative | upalaprakṣi | upalaprakṣiṇī | upalaprakṣīṇi |
Instrumental | upalaprakṣiṇā | upalaprakṣibhyām | upalaprakṣibhiḥ |
Dative | upalaprakṣiṇe | upalaprakṣibhyām | upalaprakṣibhyaḥ |
Ablative | upalaprakṣiṇaḥ | upalaprakṣibhyām | upalaprakṣibhyaḥ |
Genitive | upalaprakṣiṇaḥ | upalaprakṣiṇoḥ | upalaprakṣiṇām |
Locative | upalaprakṣiṇi | upalaprakṣiṇoḥ | upalaprakṣiṣu |