Declension table of upalaprakṣiṇiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalaprakṣiṇiṇī | upalaprakṣiṇiṇyau | upalaprakṣiṇiṇyaḥ |
Vocative | upalaprakṣiṇiṇi | upalaprakṣiṇiṇyau | upalaprakṣiṇiṇyaḥ |
Accusative | upalaprakṣiṇiṇīm | upalaprakṣiṇiṇyau | upalaprakṣiṇiṇīḥ |
Instrumental | upalaprakṣiṇiṇyā | upalaprakṣiṇiṇībhyām | upalaprakṣiṇiṇībhiḥ |
Dative | upalaprakṣiṇiṇyai | upalaprakṣiṇiṇībhyām | upalaprakṣiṇiṇībhyaḥ |
Ablative | upalaprakṣiṇiṇyāḥ | upalaprakṣiṇiṇībhyām | upalaprakṣiṇiṇībhyaḥ |
Genitive | upalaprakṣiṇiṇyāḥ | upalaprakṣiṇiṇyoḥ | upalaprakṣiṇiṇīnām |
Locative | upalaprakṣiṇiṇyām | upalaprakṣiṇiṇyoḥ | upalaprakṣiṇiṇīṣu |