Declension table of ?upalaprakṣiṇiṇī

Deva

FeminineSingularDualPlural
Nominativeupalaprakṣiṇiṇī upalaprakṣiṇiṇyau upalaprakṣiṇiṇyaḥ
Vocativeupalaprakṣiṇiṇi upalaprakṣiṇiṇyau upalaprakṣiṇiṇyaḥ
Accusativeupalaprakṣiṇiṇīm upalaprakṣiṇiṇyau upalaprakṣiṇiṇīḥ
Instrumentalupalaprakṣiṇiṇyā upalaprakṣiṇiṇībhyām upalaprakṣiṇiṇībhiḥ
Dativeupalaprakṣiṇiṇyai upalaprakṣiṇiṇībhyām upalaprakṣiṇiṇībhyaḥ
Ablativeupalaprakṣiṇiṇyāḥ upalaprakṣiṇiṇībhyām upalaprakṣiṇiṇībhyaḥ
Genitiveupalaprakṣiṇiṇyāḥ upalaprakṣiṇiṇyoḥ upalaprakṣiṇiṇīnām
Locativeupalaprakṣiṇiṇyām upalaprakṣiṇiṇyoḥ upalaprakṣiṇiṇīṣu

Compound upalaprakṣiṇiṇi - upalaprakṣiṇiṇī -

Adverb -upalaprakṣiṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria