Declension table of upalakṣya

Deva

MasculineSingularDualPlural
Nominativeupalakṣyaḥ upalakṣyau upalakṣyāḥ
Vocativeupalakṣya upalakṣyau upalakṣyāḥ
Accusativeupalakṣyam upalakṣyau upalakṣyān
Instrumentalupalakṣyeṇa upalakṣyābhyām upalakṣyaiḥ upalakṣyebhiḥ
Dativeupalakṣyāya upalakṣyābhyām upalakṣyebhyaḥ
Ablativeupalakṣyāt upalakṣyābhyām upalakṣyebhyaḥ
Genitiveupalakṣyasya upalakṣyayoḥ upalakṣyāṇām
Locativeupalakṣye upalakṣyayoḥ upalakṣyeṣu

Compound upalakṣya -

Adverb -upalakṣyam -upalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria