Declension table of upalakṣita

Deva

MasculineSingularDualPlural
Nominativeupalakṣitaḥ upalakṣitau upalakṣitāḥ
Vocativeupalakṣita upalakṣitau upalakṣitāḥ
Accusativeupalakṣitam upalakṣitau upalakṣitān
Instrumentalupalakṣitena upalakṣitābhyām upalakṣitaiḥ upalakṣitebhiḥ
Dativeupalakṣitāya upalakṣitābhyām upalakṣitebhyaḥ
Ablativeupalakṣitāt upalakṣitābhyām upalakṣitebhyaḥ
Genitiveupalakṣitasya upalakṣitayoḥ upalakṣitānām
Locativeupalakṣite upalakṣitayoḥ upalakṣiteṣu

Compound upalakṣita -

Adverb -upalakṣitam -upalakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria