Declension table of ?upalakṣayitavyā

Deva

FeminineSingularDualPlural
Nominativeupalakṣayitavyā upalakṣayitavye upalakṣayitavyāḥ
Vocativeupalakṣayitavye upalakṣayitavye upalakṣayitavyāḥ
Accusativeupalakṣayitavyām upalakṣayitavye upalakṣayitavyāḥ
Instrumentalupalakṣayitavyayā upalakṣayitavyābhyām upalakṣayitavyābhiḥ
Dativeupalakṣayitavyāyai upalakṣayitavyābhyām upalakṣayitavyābhyaḥ
Ablativeupalakṣayitavyāyāḥ upalakṣayitavyābhyām upalakṣayitavyābhyaḥ
Genitiveupalakṣayitavyāyāḥ upalakṣayitavyayoḥ upalakṣayitavyānām
Locativeupalakṣayitavyāyām upalakṣayitavyayoḥ upalakṣayitavyāsu

Adverb -upalakṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria