Declension table of upalakṣayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalakṣayitavyā | upalakṣayitavye | upalakṣayitavyāḥ |
Vocative | upalakṣayitavye | upalakṣayitavye | upalakṣayitavyāḥ |
Accusative | upalakṣayitavyām | upalakṣayitavye | upalakṣayitavyāḥ |
Instrumental | upalakṣayitavyayā | upalakṣayitavyābhyām | upalakṣayitavyābhiḥ |
Dative | upalakṣayitavyāyai | upalakṣayitavyābhyām | upalakṣayitavyābhyaḥ |
Ablative | upalakṣayitavyāyāḥ | upalakṣayitavyābhyām | upalakṣayitavyābhyaḥ |
Genitive | upalakṣayitavyāyāḥ | upalakṣayitavyayoḥ | upalakṣayitavyānām |
Locative | upalakṣayitavyāyām | upalakṣayitavyayoḥ | upalakṣayitavyāsu |