Declension table of ?upalakṣayitavya

Deva

NeuterSingularDualPlural
Nominativeupalakṣayitavyam upalakṣayitavye upalakṣayitavyāni
Vocativeupalakṣayitavya upalakṣayitavye upalakṣayitavyāni
Accusativeupalakṣayitavyam upalakṣayitavye upalakṣayitavyāni
Instrumentalupalakṣayitavyena upalakṣayitavyābhyām upalakṣayitavyaiḥ
Dativeupalakṣayitavyāya upalakṣayitavyābhyām upalakṣayitavyebhyaḥ
Ablativeupalakṣayitavyāt upalakṣayitavyābhyām upalakṣayitavyebhyaḥ
Genitiveupalakṣayitavyasya upalakṣayitavyayoḥ upalakṣayitavyānām
Locativeupalakṣayitavye upalakṣayitavyayoḥ upalakṣayitavyeṣu

Compound upalakṣayitavya -

Adverb -upalakṣayitavyam -upalakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria