Declension table of ?upalakṣakā

Deva

FeminineSingularDualPlural
Nominativeupalakṣakā upalakṣake upalakṣakāḥ
Vocativeupalakṣake upalakṣake upalakṣakāḥ
Accusativeupalakṣakām upalakṣake upalakṣakāḥ
Instrumentalupalakṣakayā upalakṣakābhyām upalakṣakābhiḥ
Dativeupalakṣakāyai upalakṣakābhyām upalakṣakābhyaḥ
Ablativeupalakṣakāyāḥ upalakṣakābhyām upalakṣakābhyaḥ
Genitiveupalakṣakāyāḥ upalakṣakayoḥ upalakṣakāṇām
Locativeupalakṣakāyām upalakṣakayoḥ upalakṣakāsu

Adverb -upalakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria