Declension table of upalakṣaṇatva

Deva

NeuterSingularDualPlural
Nominativeupalakṣaṇatvam upalakṣaṇatve upalakṣaṇatvāni
Vocativeupalakṣaṇatva upalakṣaṇatve upalakṣaṇatvāni
Accusativeupalakṣaṇatvam upalakṣaṇatve upalakṣaṇatvāni
Instrumentalupalakṣaṇatvena upalakṣaṇatvābhyām upalakṣaṇatvaiḥ
Dativeupalakṣaṇatvāya upalakṣaṇatvābhyām upalakṣaṇatvebhyaḥ
Ablativeupalakṣaṇatvāt upalakṣaṇatvābhyām upalakṣaṇatvebhyaḥ
Genitiveupalakṣaṇatvasya upalakṣaṇatvayoḥ upalakṣaṇatvānām
Locativeupalakṣaṇatve upalakṣaṇatvayoḥ upalakṣaṇatveṣu

Compound upalakṣaṇatva -

Adverb -upalakṣaṇatvam -upalakṣaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria