Declension table of upalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupalakṣaṇam upalakṣaṇe upalakṣaṇāni
Vocativeupalakṣaṇa upalakṣaṇe upalakṣaṇāni
Accusativeupalakṣaṇam upalakṣaṇe upalakṣaṇāni
Instrumentalupalakṣaṇena upalakṣaṇābhyām upalakṣaṇaiḥ
Dativeupalakṣaṇāya upalakṣaṇābhyām upalakṣaṇebhyaḥ
Ablativeupalakṣaṇāt upalakṣaṇābhyām upalakṣaṇebhyaḥ
Genitiveupalakṣaṇasya upalakṣaṇayoḥ upalakṣaṇānām
Locativeupalakṣaṇe upalakṣaṇayoḥ upalakṣaṇeṣu

Compound upalakṣaṇa -

Adverb -upalakṣaṇam -upalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria