Declension table of upalabhya

Deva

MasculineSingularDualPlural
Nominativeupalabhyaḥ upalabhyau upalabhyāḥ
Vocativeupalabhya upalabhyau upalabhyāḥ
Accusativeupalabhyam upalabhyau upalabhyān
Instrumentalupalabhyena upalabhyābhyām upalabhyaiḥ upalabhyebhiḥ
Dativeupalabhyāya upalabhyābhyām upalabhyebhyaḥ
Ablativeupalabhyāt upalabhyābhyām upalabhyebhyaḥ
Genitiveupalabhyasya upalabhyayoḥ upalabhyānām
Locativeupalabhye upalabhyayoḥ upalabhyeṣu

Compound upalabhya -

Adverb -upalabhyam -upalabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria