Declension table of ?upalabhedin

Deva

MasculineSingularDualPlural
Nominativeupalabhedī upalabhedinau upalabhedinaḥ
Vocativeupalabhedin upalabhedinau upalabhedinaḥ
Accusativeupalabhedinam upalabhedinau upalabhedinaḥ
Instrumentalupalabhedinā upalabhedibhyām upalabhedibhiḥ
Dativeupalabhedine upalabhedibhyām upalabhedibhyaḥ
Ablativeupalabhedinaḥ upalabhedibhyām upalabhedibhyaḥ
Genitiveupalabhedinaḥ upalabhedinoḥ upalabhedinām
Locativeupalabhedini upalabhedinoḥ upalabhediṣu

Compound upalabhedi -

Adverb -upalabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria