Declension table of ?upalabdhisama

Deva

MasculineSingularDualPlural
Nominativeupalabdhisamaḥ upalabdhisamau upalabdhisamāḥ
Vocativeupalabdhisama upalabdhisamau upalabdhisamāḥ
Accusativeupalabdhisamam upalabdhisamau upalabdhisamān
Instrumentalupalabdhisamena upalabdhisamābhyām upalabdhisamaiḥ upalabdhisamebhiḥ
Dativeupalabdhisamāya upalabdhisamābhyām upalabdhisamebhyaḥ
Ablativeupalabdhisamāt upalabdhisamābhyām upalabdhisamebhyaḥ
Genitiveupalabdhisamasya upalabdhisamayoḥ upalabdhisamānām
Locativeupalabdhisame upalabdhisamayoḥ upalabdhisameṣu

Compound upalabdhisama -

Adverb -upalabdhisamam -upalabdhisamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria