Declension table of upalabdhimat

Deva

MasculineSingularDualPlural
Nominativeupalabdhimān upalabdhimantau upalabdhimantaḥ
Vocativeupalabdhiman upalabdhimantau upalabdhimantaḥ
Accusativeupalabdhimantam upalabdhimantau upalabdhimataḥ
Instrumentalupalabdhimatā upalabdhimadbhyām upalabdhimadbhiḥ
Dativeupalabdhimate upalabdhimadbhyām upalabdhimadbhyaḥ
Ablativeupalabdhimataḥ upalabdhimadbhyām upalabdhimadbhyaḥ
Genitiveupalabdhimataḥ upalabdhimatoḥ upalabdhimatām
Locativeupalabdhimati upalabdhimatoḥ upalabdhimatsu

Compound upalabdhimat -

Adverb -upalabdhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria