Declension table of upalabdhavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalabdhavyam | upalabdhavye | upalabdhavyāni |
Vocative | upalabdhavya | upalabdhavye | upalabdhavyāni |
Accusative | upalabdhavyam | upalabdhavye | upalabdhavyāni |
Instrumental | upalabdhavyena | upalabdhavyābhyām | upalabdhavyaiḥ |
Dative | upalabdhavyāya | upalabdhavyābhyām | upalabdhavyebhyaḥ |
Ablative | upalabdhavyāt | upalabdhavyābhyām | upalabdhavyebhyaḥ |
Genitive | upalabdhavyasya | upalabdhavyayoḥ | upalabdhavyānām |
Locative | upalabdhavye | upalabdhavyayoḥ | upalabdhavyeṣu |