Declension table of upalabdhavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalabdhavyaḥ | upalabdhavyau | upalabdhavyāḥ |
Vocative | upalabdhavya | upalabdhavyau | upalabdhavyāḥ |
Accusative | upalabdhavyam | upalabdhavyau | upalabdhavyān |
Instrumental | upalabdhavyena | upalabdhavyābhyām | upalabdhavyaiḥ |
Dative | upalabdhavyāya | upalabdhavyābhyām | upalabdhavyebhyaḥ |
Ablative | upalabdhavyāt | upalabdhavyābhyām | upalabdhavyebhyaḥ |
Genitive | upalabdhavyasya | upalabdhavyayoḥ | upalabdhavyānām |
Locative | upalabdhavye | upalabdhavyayoḥ | upalabdhavyeṣu |