Declension table of ?upalabdhārtha

Deva

NeuterSingularDualPlural
Nominativeupalabdhārtham upalabdhārthe upalabdhārthāni
Vocativeupalabdhārtha upalabdhārthe upalabdhārthāni
Accusativeupalabdhārtham upalabdhārthe upalabdhārthāni
Instrumentalupalabdhārthena upalabdhārthābhyām upalabdhārthaiḥ
Dativeupalabdhārthāya upalabdhārthābhyām upalabdhārthebhyaḥ
Ablativeupalabdhārthāt upalabdhārthābhyām upalabdhārthebhyaḥ
Genitiveupalabdhārthasya upalabdhārthayoḥ upalabdhārthānām
Locativeupalabdhārthe upalabdhārthayoḥ upalabdhārtheṣu

Compound upalabdhārtha -

Adverb -upalabdhārtham -upalabdhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria