Declension table of ?upalālita

Deva

MasculineSingularDualPlural
Nominativeupalālitaḥ upalālitau upalālitāḥ
Vocativeupalālita upalālitau upalālitāḥ
Accusativeupalālitam upalālitau upalālitān
Instrumentalupalālitena upalālitābhyām upalālitaiḥ upalālitebhiḥ
Dativeupalālitāya upalālitābhyām upalālitebhyaḥ
Ablativeupalālitāt upalālitābhyām upalālitebhyaḥ
Genitiveupalālitasya upalālitayoḥ upalālitānām
Locativeupalālite upalālitayoḥ upalāliteṣu

Compound upalālita -

Adverb -upalālitam -upalālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria