Declension table of ?upakūpajalāśaya

Deva

MasculineSingularDualPlural
Nominativeupakūpajalāśayaḥ upakūpajalāśayau upakūpajalāśayāḥ
Vocativeupakūpajalāśaya upakūpajalāśayau upakūpajalāśayāḥ
Accusativeupakūpajalāśayam upakūpajalāśayau upakūpajalāśayān
Instrumentalupakūpajalāśayena upakūpajalāśayābhyām upakūpajalāśayaiḥ upakūpajalāśayebhiḥ
Dativeupakūpajalāśayāya upakūpajalāśayābhyām upakūpajalāśayebhyaḥ
Ablativeupakūpajalāśayāt upakūpajalāśayābhyām upakūpajalāśayebhyaḥ
Genitiveupakūpajalāśayasya upakūpajalāśayayoḥ upakūpajalāśayānām
Locativeupakūpajalāśaye upakūpajalāśayayoḥ upakūpajalāśayeṣu

Compound upakūpajalāśaya -

Adverb -upakūpajalāśayam -upakūpajalāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria