Declension table of ?upakūlaka

Deva

MasculineSingularDualPlural
Nominativeupakūlakaḥ upakūlakau upakūlakāḥ
Vocativeupakūlaka upakūlakau upakūlakāḥ
Accusativeupakūlakam upakūlakau upakūlakān
Instrumentalupakūlakena upakūlakābhyām upakūlakaiḥ upakūlakebhiḥ
Dativeupakūlakāya upakūlakābhyām upakūlakebhyaḥ
Ablativeupakūlakāt upakūlakābhyām upakūlakebhyaḥ
Genitiveupakūlakasya upakūlakayoḥ upakūlakānām
Locativeupakūlake upakūlakayoḥ upakūlakeṣu

Compound upakūlaka -

Adverb -upakūlakam -upakūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria