Declension table of ?upakūjita

Deva

NeuterSingularDualPlural
Nominativeupakūjitam upakūjite upakūjitāni
Vocativeupakūjita upakūjite upakūjitāni
Accusativeupakūjitam upakūjite upakūjitāni
Instrumentalupakūjitena upakūjitābhyām upakūjitaiḥ
Dativeupakūjitāya upakūjitābhyām upakūjitebhyaḥ
Ablativeupakūjitāt upakūjitābhyām upakūjitebhyaḥ
Genitiveupakūjitasya upakūjitayoḥ upakūjitānām
Locativeupakūjite upakūjitayoḥ upakūjiteṣu

Compound upakūjita -

Adverb -upakūjitam -upakūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria