Declension table of ?upakurvāṇaka

Deva

MasculineSingularDualPlural
Nominativeupakurvāṇakaḥ upakurvāṇakau upakurvāṇakāḥ
Vocativeupakurvāṇaka upakurvāṇakau upakurvāṇakāḥ
Accusativeupakurvāṇakam upakurvāṇakau upakurvāṇakān
Instrumentalupakurvāṇakena upakurvāṇakābhyām upakurvāṇakaiḥ
Dativeupakurvāṇakāya upakurvāṇakābhyām upakurvāṇakebhyaḥ
Ablativeupakurvāṇakāt upakurvāṇakābhyām upakurvāṇakebhyaḥ
Genitiveupakurvāṇakasya upakurvāṇakayoḥ upakurvāṇakānām
Locativeupakurvāṇake upakurvāṇakayoḥ upakurvāṇakeṣu

Compound upakurvāṇaka -

Adverb -upakurvāṇakam -upakurvāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria