Declension table of ?upakrantṛ

Deva

NeuterSingularDualPlural
Nominativeupakrantṛ upakrantṛṇī upakrantṝṇi
Vocativeupakrantṛ upakrantṛṇī upakrantṝṇi
Accusativeupakrantṛ upakrantṛṇī upakrantṝṇi
Instrumentalupakrantṛṇā upakrantṛbhyām upakrantṛbhiḥ
Dativeupakrantṛṇe upakrantṛbhyām upakrantṛbhyaḥ
Ablativeupakrantṛṇaḥ upakrantṛbhyām upakrantṛbhyaḥ
Genitiveupakrantṛṇaḥ upakrantṛṇoḥ upakrantṝṇām
Locativeupakrantṛṇi upakrantṛṇoḥ upakrantṛṣu

Compound upakrantṛ -

Adverb -upakrantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria