Declension table of ?upakrantṛ

Deva

MasculineSingularDualPlural
Nominativeupakrantā upakrantārau upakrantāraḥ
Vocativeupakrantaḥ upakrantārau upakrantāraḥ
Accusativeupakrantāram upakrantārau upakrantṝn
Instrumentalupakrantrā upakrantṛbhyām upakrantṛbhiḥ
Dativeupakrantre upakrantṛbhyām upakrantṛbhyaḥ
Ablativeupakrantuḥ upakrantṛbhyām upakrantṛbhyaḥ
Genitiveupakrantuḥ upakrantroḥ upakrantṝṇām
Locativeupakrantari upakrantroḥ upakrantṛṣu

Compound upakrantṛ -

Adverb -upakrantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria