Declension table of ?upakramitavya

Deva

NeuterSingularDualPlural
Nominativeupakramitavyam upakramitavye upakramitavyāni
Vocativeupakramitavya upakramitavye upakramitavyāni
Accusativeupakramitavyam upakramitavye upakramitavyāni
Instrumentalupakramitavyena upakramitavyābhyām upakramitavyaiḥ
Dativeupakramitavyāya upakramitavyābhyām upakramitavyebhyaḥ
Ablativeupakramitavyāt upakramitavyābhyām upakramitavyebhyaḥ
Genitiveupakramitavyasya upakramitavyayoḥ upakramitavyānām
Locativeupakramitavye upakramitavyayoḥ upakramitavyeṣu

Compound upakramitavya -

Adverb -upakramitavyam -upakramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria