Declension table of ?upakramitavya

Deva

MasculineSingularDualPlural
Nominativeupakramitavyaḥ upakramitavyau upakramitavyāḥ
Vocativeupakramitavya upakramitavyau upakramitavyāḥ
Accusativeupakramitavyam upakramitavyau upakramitavyān
Instrumentalupakramitavyena upakramitavyābhyām upakramitavyaiḥ upakramitavyebhiḥ
Dativeupakramitavyāya upakramitavyābhyām upakramitavyebhyaḥ
Ablativeupakramitavyāt upakramitavyābhyām upakramitavyebhyaḥ
Genitiveupakramitavyasya upakramitavyayoḥ upakramitavyānām
Locativeupakramitavye upakramitavyayoḥ upakramitavyeṣu

Compound upakramitavya -

Adverb -upakramitavyam -upakramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria