Declension table of ?upakramaṇīya

Deva

NeuterSingularDualPlural
Nominativeupakramaṇīyam upakramaṇīye upakramaṇīyāni
Vocativeupakramaṇīya upakramaṇīye upakramaṇīyāni
Accusativeupakramaṇīyam upakramaṇīye upakramaṇīyāni
Instrumentalupakramaṇīyena upakramaṇīyābhyām upakramaṇīyaiḥ
Dativeupakramaṇīyāya upakramaṇīyābhyām upakramaṇīyebhyaḥ
Ablativeupakramaṇīyāt upakramaṇīyābhyām upakramaṇīyebhyaḥ
Genitiveupakramaṇīyasya upakramaṇīyayoḥ upakramaṇīyānām
Locativeupakramaṇīye upakramaṇīyayoḥ upakramaṇīyeṣu

Compound upakramaṇīya -

Adverb -upakramaṇīyam -upakramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria