Declension table of ?upakramaṇī

Deva

FeminineSingularDualPlural
Nominativeupakramaṇī upakramaṇyau upakramaṇyaḥ
Vocativeupakramaṇi upakramaṇyau upakramaṇyaḥ
Accusativeupakramaṇīm upakramaṇyau upakramaṇīḥ
Instrumentalupakramaṇyā upakramaṇībhyām upakramaṇībhiḥ
Dativeupakramaṇyai upakramaṇībhyām upakramaṇībhyaḥ
Ablativeupakramaṇyāḥ upakramaṇībhyām upakramaṇībhyaḥ
Genitiveupakramaṇyāḥ upakramaṇyoḥ upakramaṇīnām
Locativeupakramaṇyām upakramaṇyoḥ upakramaṇīṣu

Compound upakramaṇi - upakramaṇī -

Adverb -upakramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria