Declension table of ?upakaraṇīya

Deva

NeuterSingularDualPlural
Nominativeupakaraṇīyam upakaraṇīye upakaraṇīyāni
Vocativeupakaraṇīya upakaraṇīye upakaraṇīyāni
Accusativeupakaraṇīyam upakaraṇīye upakaraṇīyāni
Instrumentalupakaraṇīyena upakaraṇīyābhyām upakaraṇīyaiḥ
Dativeupakaraṇīyāya upakaraṇīyābhyām upakaraṇīyebhyaḥ
Ablativeupakaraṇīyāt upakaraṇīyābhyām upakaraṇīyebhyaḥ
Genitiveupakaraṇīyasya upakaraṇīyayoḥ upakaraṇīyānām
Locativeupakaraṇīye upakaraṇīyayoḥ upakaraṇīyeṣu

Compound upakaraṇīya -

Adverb -upakaraṇīyam -upakaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria