Declension table of ?upakaraṇavat

Deva

MasculineSingularDualPlural
Nominativeupakaraṇavān upakaraṇavantau upakaraṇavantaḥ
Vocativeupakaraṇavan upakaraṇavantau upakaraṇavantaḥ
Accusativeupakaraṇavantam upakaraṇavantau upakaraṇavataḥ
Instrumentalupakaraṇavatā upakaraṇavadbhyām upakaraṇavadbhiḥ
Dativeupakaraṇavate upakaraṇavadbhyām upakaraṇavadbhyaḥ
Ablativeupakaraṇavataḥ upakaraṇavadbhyām upakaraṇavadbhyaḥ
Genitiveupakaraṇavataḥ upakaraṇavatoḥ upakaraṇavatām
Locativeupakaraṇavati upakaraṇavatoḥ upakaraṇavatsu

Compound upakaraṇavat -

Adverb -upakaraṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria