Declension table of upakaniṣṭhikā

Deva

FeminineSingularDualPlural
Nominativeupakaniṣṭhikā upakaniṣṭhike upakaniṣṭhikāḥ
Vocativeupakaniṣṭhike upakaniṣṭhike upakaniṣṭhikāḥ
Accusativeupakaniṣṭhikām upakaniṣṭhike upakaniṣṭhikāḥ
Instrumentalupakaniṣṭhikayā upakaniṣṭhikābhyām upakaniṣṭhikābhiḥ
Dativeupakaniṣṭhikāyai upakaniṣṭhikābhyām upakaniṣṭhikābhyaḥ
Ablativeupakaniṣṭhikāyāḥ upakaniṣṭhikābhyām upakaniṣṭhikābhyaḥ
Genitiveupakaniṣṭhikāyāḥ upakaniṣṭhikayoḥ upakaniṣṭhikānām
Locativeupakaniṣṭhikāyām upakaniṣṭhikayoḥ upakaniṣṭhikāsu

Adverb -upakaniṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria