Declension table of ?upakalpita

Deva

NeuterSingularDualPlural
Nominativeupakalpitam upakalpite upakalpitāni
Vocativeupakalpita upakalpite upakalpitāni
Accusativeupakalpitam upakalpite upakalpitāni
Instrumentalupakalpitena upakalpitābhyām upakalpitaiḥ
Dativeupakalpitāya upakalpitābhyām upakalpitebhyaḥ
Ablativeupakalpitāt upakalpitābhyām upakalpitebhyaḥ
Genitiveupakalpitasya upakalpitayoḥ upakalpitānām
Locativeupakalpite upakalpitayoḥ upakalpiteṣu

Compound upakalpita -

Adverb -upakalpitam -upakalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria