Declension table of ?upakalpayitavyā

Deva

FeminineSingularDualPlural
Nominativeupakalpayitavyā upakalpayitavye upakalpayitavyāḥ
Vocativeupakalpayitavye upakalpayitavye upakalpayitavyāḥ
Accusativeupakalpayitavyām upakalpayitavye upakalpayitavyāḥ
Instrumentalupakalpayitavyayā upakalpayitavyābhyām upakalpayitavyābhiḥ
Dativeupakalpayitavyāyai upakalpayitavyābhyām upakalpayitavyābhyaḥ
Ablativeupakalpayitavyāyāḥ upakalpayitavyābhyām upakalpayitavyābhyaḥ
Genitiveupakalpayitavyāyāḥ upakalpayitavyayoḥ upakalpayitavyānām
Locativeupakalpayitavyāyām upakalpayitavyayoḥ upakalpayitavyāsu

Adverb -upakalpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria